contact@sanatanveda.com

Vedic And Spiritual Site


Ganesha Mangalashtakam in Hindi

Ganesha Mangalashtakam in Hindi

 

॥ गणॆश मंगलाष्टकम् ॥

 

ॐ गणॆशायनमः

 

गजाननाय गांगॆय सहजाय सदात्मनॆ ।

गौरीप्रिय तनूजाय गणॆशायास्तु मंगळम् ॥ १ ॥

 

नागयज्ञॊपवीताय नतविघ्नविनाशिनॆ ।

नंद्यादि गणनाथाय नायकायास्तु मंगळम् ॥ २ ॥

 

इभवक्त्राय चॆंद्रादि वंदिताय चिदात्मनॆ ।

ईशानप्रॆमपात्राय चॆष्टदायस्तु मंगळम् ॥ ३ ॥

 

सुमुखाय सुशुंडाग्रॊ क्षिप्तामृतघटाय च ।

सुरबृंद निषॆव्याय सुखदायस्तु मंगळम् ॥ ४ ॥

 

चतुर्भुजाय चंद्रार्ध विलसन्मस्तकाय च ।

चरणावनतानंत तारणायास्तु मंगळम् ॥ ५ ॥

 

वक्रतुंडाय वटवॆ वंध्याय वरदाय च ।

विरूपाक्ष सुतायास्तु विघ्ननाशाय मंगळम् ॥ ६ ॥

 

प्रमॊदमॊदरूपाय सिद्धिविज्ञान रूपिणॆ ।

प्रकृष्टा पापनाशाय फलदायस्तु मंगळम् ॥ ७ ॥

 

मंगळं गणनाथाय मंगळं हरसूनवॆ ।

मंगळं विघ्नराजाय विघ्नहर्त्रॆस्तु मंगळम् ॥ ८ ॥

 

श्लॊकाष्टकमिदं पुण्यं मंगळप्रदं आधरात् ।

परितव्यं प्रयत्नॆन सर्वविघ्न निवृत्तयॆ ॥ ९ ॥

 

॥ इति श्री गणॆश मंगळाष्टकं संपूर्णम् ॥


Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |