contact@sanatanveda.com

Vedic And Spiritual Site


Guru Kavacham in Hindi | Bruhaspati Kavacham

Guru Kavacham in Hindi | Bruhaspati Kavacham

 

बृहस्पति कवचं (गुरु कवचं)

 

अस्य श्री बृहस्पति कवच महामंत्रस्य

ईश्वर ऋषि: ।अनुष्टुप छंद: । बृहस्पतिर्दॆवता ।

गं बीजं । श्रीं शक्ति: । क्लीं कीलकम्‌ ।

बृहस्पति प्रसाद सिद्ध्यर्थॆ जपॆ विनियॊग: ॥

 

अथ कवचम्‌

 

अभीष्टफलदं वंदॆ सर्वज्ञं सुरपूजितम्‌ ।

अक्षमालाधरं शांतं प्रणमामि बृहस्पतिम्‌ ॥ १ ॥

 

बृहस्पति: शिर: पातु ललाटं पातु मॆ गुरु: ।

कर्णौ सुरगुरु: पातु नॆत्रॆ मॆभिष्टदायक: ॥ २ ॥

 

जिह्वां पातु सुराचार्य: नासां मॆ वॆदपारग: ।

मुखं मॆ पातु सर्वज्ञ: कंठं मॆ दॆवतागुरु: ॥ ३ ॥

 

भुजा वंगीरस: पातु करौ पातु शुभप्रद: ।

स्तनौ मॆ पातु वागीश: कुक्षिं मॆ शुभलक्षण: ॥ ४ ॥

 

नाभीं दॆवगुरु: पातु मध्यं पातु सुखप्रद: ।

कटिं पातु जगद्वंद्य: ऊरू मॆ पातु वाक्पति: ॥ ५ ॥

 

जानुजंघॆ सुराचार्यॊ पादौ विश्वात्मक: सदा ।

अन्यानि यानि चांगानि रक्षॆन्मॆ सर्वतॊ गुरु: ॥ ६ ॥

 

इत्यॆतत्कवचं दिव्यं त्रिसंध्यं य: पठॆन्नर: ।

सर्वान कामानवाप्नॊति सर्वत्र विजयी भवॆत ॥ ७ ॥

 

॥ इती श्री ब्रह्मयामलोक्तम्‌ बृहस्पति कवचम्‌ संपूर्णम्‌ ॥


Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |