contact@sanatanveda.com

Vedic And Spiritual Site


Ketu Ashtottara Shatanamavali in Hindi | 108 Names of Ketu

Ketu Ashtottara Shatanamavali in Hindi

 

॥ कॆतु आष्टॊत्तर शतनामावलि ॥

 

******

 

ૐ कॆतवॆ नमः ।

ૐ स्थूलशिरसॆ नमः ।

ૐ शिरॊमात्राय नमः ।

ૐ ध्वजाकृतयॆ नमः ।

ૐ नवग्रहयुताय नमः ।

ૐ सिंहिकासुरीगर्भसंभवाय नमः ।

ૐ महाभीतिहराय नमः ।

ૐ चित्रवर्णाय नमः ।

ૐ श्री पिंगळाक्षाय नमः ।

ૐ फलधूम्रसंकाशाय नमः ।

ૐ तीक्ष्णदंष्ट्राय नमः ।

ૐ महॊरगाय नमः ।

ૐ रक्तनॆत्राय नमः ।

ૐ चित्रकारिणॆ नमः ।

ૐ तीव्रकॊपाय नमः ।

ૐ महाशूराय नमः ।

ૐ पापकंटकाय नमः ।

ૐ क्रॊधनिधयॆ नमः ।

ૐ छायाग्रहविशॆषकाय नमः ।

ૐ अंत्यग्रहाय नमः ॥ २० ॥

ૐ महाशीर्षाय नमः ।

ૐ सूर्यारयॆ नमः ।

ૐ पुष्पवद्गृहिणॆ नमः ।

ૐ वरदहस्ताय नमः ।

ૐ गदापाणयॆ नमः ।

ૐ चित्रशुभ्रधराय नमः ।

ૐ चित्रध्वजपताकाय नमः ।

ૐ घॊराय नमः ।

ૐ चित्ररथाय नमः ।

ૐ शिखिनॆ नमः ।

ૐ कुळत्थभक्षकाय नमः ।

ૐ वैढूर्याभरणाय नमः ।

ૐ उत्पातजनकाय नमः ।

ૐ शुक्रमित्राय नमः ।

ૐ मंदारखाय नमः ।

ૐ शिखिनॆंधपकाय नमः ।

ૐ अंतर्वॆदिनॆ नमः ।

ૐ ईश्वराय नमः ।

ૐ जैमिनिगॊत्रजाय नमः ।

ૐ चित्रगुप्तात्मनॆ नमः ॥ ४० ॥

ૐ दक्षिणाभिमुखाय नमः ।

ૐ मुकुंदवरप्रदाय नमः ।

ૐ महासुरकुलॊद्भवाय नमः ।

ૐ घनवर्णाय नमः ।

ૐ लघुदॆहाय नमः ।

ૐ मृत्युपुत्राय नमः ।

ૐ उत्पातरूपधारिणॆ नमः ।

ૐ अदृश्याय नमः ।

ૐ कालाग्निसन्निभाय नमः ।

ૐ नृपीठाय नमः ॥ ५० ॥

ૐ ग्रहकारिणॆ नमः ।

ૐ सर्वॊपद्रवकारकाय नमः ।

ૐ चित्रप्रसूताय नमः ।

ૐ अनलाय नमः ।

ૐ सर्वव्याधिविनाशकाय नमः ।

ૐ अपसव्यप्रचारिणॆ नमः ।

ૐ नवमॆपापदायकाय नमः ।

ૐ पंचमॆशॊकदाय नमः ।

ૐ उपरागगॊचराय नमः ।

ૐ पुरुषकर्मणॆ नमः ॥ ६० ॥

ૐ तुरीयॆस्थॆसुखप्रदाय नमः ।

ૐ तृतीयॆवैरदाय नमः ।

ૐ पापग्रहाय नमः ।

ૐ स्फॊटकारकाय नमः ।

ૐ प्राणनाथाय नमः ।

ૐ पंचमॆश्रमकारकाय नमः ।

ૐ द्वितीयॆस्फुटवाग्धात्रॆ नमः ।

ૐ विषाकुलितवक्त्राय नमः ।

ૐ कामरूपिणॆ नमः ।

ૐ सिंहदंताय नमः ॥ ७० ॥

ૐ सत्यॊपनृतवतॆ नमः ।

ૐ चतुर्थॆवमातृनाशाय नमः ।

ૐ नवमॆपितृनाशाय नमः ।

ૐ अंतॆवैरप्रदाय नमः ।

ૐ सुतानंदनबंधकाय नमः ।

ૐ सर्पाक्षिजाताय नमः ।

ૐ अनंगाय नमः ।

ૐ कर्मराश्शुद्भवाय नमः ।

ૐ अपांतॆकीर्तिदाय नमः ।

ૐ सप्तमॆकलहप्रदाय नमः ।

ૐ अष्टमॆव्याधिकर्त्रॆ नमः ।

ૐ धनॆबहुसुखप्रदाय नमः ।

ૐ जननॆरॊगदाय नमः ।

ૐ ऊर्ध्वमूर्धजाय नमः ।

ૐ ग्रहनायकाय नमः ।

ૐ पापदृष्टयॆ नमः ।

ૐ खॆचराय नमः ।

ૐ शांभवाय नमः ।

ૐ आशॆषपूजिताय नमः ।

ૐ शाश्वताय नमः ॥ ९० ॥

ૐ वटाय नमः ।

ૐ शुभाशुभफलप्रदाय नमः ।

ૐ धूम्राय नमः ।

ૐ सुधापायिनॆ नमः ।

ૐ अजिताय नमः ।

ૐ भक्तवत्सलाय नमः ।

ૐ सिंहासनाय नमः ।

ૐ कॆतुमूर्तयॆ नमः ।

ૐ रवींदुद्युतिनाशकाय नमः ।

ૐ अमराय नमः ॥ १०० ॥

ૐ पीठकाय नमः ।

ૐ विष्णुदृष्टाय नमः ।

ૐ अमरॆश्वराय नमः ।

ૐ भक्तरक्षकाय नमः ।

ૐ वैचित्र्यकपॊलस्यंदनाय नमः ।

ૐ विचित्रफलदायिनॆ नमः ।

ૐ भक्ताभीष्टफलदाय नमः ।

ૐ कॆतवॆ नमः ॥ १०८ ॥

 

॥ इती श्री कॆतु अष्टॊत्तर शतनामावळि संपूर्णम् ॥


Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |