contact@sanatanveda.com

Vedic And Spiritual Site


Krishna Ashtottara Shatanamavali in Hindi | 108 Names of Krishna

Krishna Ashtottara Shatanamavali in Hindi

 

॥ श्री कृष्ण अष्टॊत्तर शतनामावलि ॥

 

******

 

ૐ श्रीकृष्णाय नमः ।

ૐ कमलनाथाय नमः ।

ૐ वासुदॆवाय नमः ।

ૐ सनातनाय नमः ।

ૐ वसुदॆवात्मजाय नमः ।

ૐ पुण्याय नमः ।

ૐ लीलामानुषविग्रहाय नमः ।

ૐ श्रीवत्सकौस्तुभधराय नमः ।

ૐ यशॊदावत्सलाय नमः ।

ૐ हरियॆ नमः ॥ १० ॥

ૐ चतुर्भुजात्तचक्रासिगदाशंखाद्युदायुधाय नमः ।

ૐ दॆवकीनंदनाय नमः ।

ૐ श्रीशाय नमः ।

ૐ नंदगॊपप्रियात्मजाय नमः ।

ૐ यमुनावॆगसंहारिणॆ नमः ।

ૐ बलभद्रप्रियानुजाय नमः ।

ૐ पूतनाजीवितहराय नमः ।

ૐ शकटासुरभंजनाय नमः ।

ૐ नंदव्रज जनानंदिनॆ नमः ।

ૐ सच्चिदानंदविग्रहाय नमः ॥ २० ॥

ૐ नवनीतविलिप्तांगाय नमः ।

ૐ नवनीतवराहाय नमः ।

ૐ अनघाय नमः ।

ૐ नवनीतनटनाय नमः ।

ૐ मुचुकुंदप्रसादकाय नमः ।

ૐ षॊडशस्त्रीसहस्रॆशाय नमः ।

ૐ त्रिभंगिनॆ नमः ।

ૐ मधुराकृतयॆ नमः ।

ૐ शुकवागमृताब्धिंदवॆ नमः ।

ૐ गॊविंदाय नमः ॥ ३० ॥

ૐ यॊगिनांपतयॆ नमः ।

ૐ वत्सवाटचराय नमः ।

ૐ अनंताय नमः ।

ૐ धॆनुकासुरभंजनाय नमः ।

ૐ तृणीकृततृणावर्ताय नमः ।

ૐ यमळार्जुनभंजनाय नमः ।

ૐ उत्तालतालभॆत्रॆ नमः ।

ૐ गॊपगॊपीश्वराय नमः ।

ૐ यॊगिनॆ नमः ।

ૐ कोटिसूर्यसमप्रभाय नमः ॥ ४० ॥

ૐ इळापतयॆ नमः ।

ૐ परंज्यॊतिषॆ नमः ।

ૐ यादवॆंद्राय नमः ।

ૐ यदूद्वहाय नमः ।

ૐ वनमालिनॆ नमः ।

ૐ पीतवासिनॆ नमः ।

ૐ पारिजातापहारकाय नमः ।

ૐ गॊवर्धनाचलॊद्धर्त्रॆ नमः ।

ૐ गॊपालाय नमः ।

ૐ सर्वपालकाय नमः ॥ ५० ॥

ૐ अजाय नमः ।

ૐ निरंजनाय नमः ।

ૐ कामजनकाय नमः ।

ૐ कंजलॊचनाय नमः ।

ૐ मदुघ्नॆ नमः ।

ૐ मथुरानाथाय नमः ।

ૐ द्वारकानायकाय नमः ।

ૐ बलिनॆ नमः ।

ૐ बृंदावनांत संचारिणॆ नमः ।

ૐ तुलसीदामभूषणाय नमः ॥ ६० ॥

ૐ श्यमंतकमणिहर्त्रॆ नमः ।

ૐ नरनारायणात्मकाय नमः ।

ૐ कुब्जाकृष्णांबरधराय नमः ।

ૐ मायिनॆ नमः ।

ૐ परमपुरुषाय नमः ।

ૐ मुष्टिकासुरचाणूरमल्लयुद्धविशारदाय नमः ।

ૐ संसारवैरिणॆ नमः ।

ૐ कंसारयॆ नमः ।

ૐ मुरारयॆ नमः ।

ૐ नरकांतकाय नमः ॥ ७० ॥

ૐ अनादिब्रह्मचारिणॆ नमः ।

ૐ कृष्णाव्यसनकर्शकाय नमः ।

ૐ शिशुपालशिरश्छॆत्रॆ नमः ।

ૐ दुर्यॊधनकुलांतकाय नमः ।

ૐ विदुराक्रूरवरदाय नमः ।

ૐ विश्वरूपप्रदर्शकाय नमः ।

ૐ सत्यवाचॆ नमः ।

ૐ सत्यसंकल्पाय नमः ।

ૐ सत्यभामारताय नमः ।

ૐ जयिनॆ नमः ।

ૐ सुभद्रापूर्वजाय नमः ।

ૐ जिष्णवॆ नमः ।

ૐ भीष्ममुक्तिप्रदायकाय नमः ।

ૐ जगद्गुरवॆ नमः ।

ૐ जगन्नाथाय नमः ।

ૐ वॆणुनादविशारदाय नमः ।

ૐ वृषभासुर विध्वंसिनॆ नमः ।

ૐ बाणासुरकरातंकाय नमः ।

ૐ युधिष्ठिरप्रतिष्ठात्रॆ नमः ।

ૐ बर्हीबर्हावसंतकाय नमः ॥ ९० ॥

ૐ पार्थसारथयॆ नमः ।

ૐ अव्यक्ताय नमः ।

ૐ गीतामृत महॊदधयॆ नमः ।

ૐ काळीयफणिमाणिक्यरंजित श्रीपदांबुजाय नमः ।

ૐ दामॊदराय नमः ।

ૐ यज्ञभॊक्त्रॆ नमः ।

ૐ दानवॆंद्रविनाशकाय नमः ।

ૐ नारायणाय नमः ।

ૐ परब्रह्मणॆ नमः ।

ૐ पन्नगाशनवाहनाय नमः ॥ १०० ॥

ૐ जलक्रीडासमासक्त गॊपीवस्त्रापहारकाय नमः ।

ૐ पुण्यश्लॊकाय नमः ।

ૐ तीर्थपादाय नमः ।

ૐ वॆदवॆद्याय नमः ।

ૐ दयानिधयॆ नमः ।

ૐ सर्वतीर्थात्मकाय नमः ।

ૐ सर्वग्रहरूपिणॆ नमः ।

ૐ परात्पराय नमः ॥ १०८ ॥

 

॥ श्री कृष्णाष्टॊत्तर शतनामवली संपूर्णम् ॥


Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |