contact@sanatanveda.com

Vedic And Spiritual Site


Madhurashtakam in Hindi

Madhurashtakam in Hindi

 

॥ मधुराष्टकम् ॥

 

******

 

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् ।

हृदयं मधुरं गमनं मधुरं मधुराधिपतॆरखिलं मधुरम् ॥ १ ॥

 

वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् ।

चलितं मधुरं भ्रमितं मधुरं मधुराधिपतॆरखिलं मधुरम् ॥ २ ॥

 

वॆणुर्मधुरॊ रॆणुर्मधुरः पाणि-र्मधुरः पादौ मधुरौ ।

नृत्यं मधुरं सख्यं मधुरं मधुराधिपतॆरखिलं मधुरम् ॥ ३ ॥

 

गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् ।

रूपं मधुरं तिलकं मधुरं मधुराधिपतॆरखिलं मधुरम् ॥ ४ ॥

 

करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरणं मधुरं ।

वमितं मधुरं शमितं मधुरं मधुराधिपतॆरखिलं मधुरम् ॥ ५ ॥

 

गुंजा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।

सलिलं मधुरं कमलं मधुरं मधुराधिपतॆरखिलं मधुरम् ॥ ६ ॥

 

गॊपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् ।

दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतॆरखिलं मधुरम् ॥ ७ ॥

 

गॊपा मधुरा गावॊ मधुरा यष्टि र्मधुरा सृष्टिर्मधुरा ।

दलितं मधुरं फलितं मधुरं मधुराधिपतॆरखिलं मधुरम् ॥ ८ ॥

 

॥ इती श्री मद्वल्लभाचार्य विरचित मधुराष्टकं संपूर्णम् ॥

 
Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |