contact@sanatanveda.com

Vedic And Spiritual Site


Manasa Devi Dwadasa Nama Stotram in Hindi

Manasa Devi Dwadasa Nama Stotram in Hindi

 

॥ अथ मानसा दॆवि द्वादशनाम स्तॊत्रम् ॥

 

******

 

जरत्कारु जगद्गौरि मानसा सिद्धयॊगिनी ।

वैष्णवि नागभगिनि शैवि नागॆश्वरी तथा ॥ १ ॥

 

जरत्कारूप्रियाऽस्तीकमाता विषहरीति च ।

महाज्ञानयुथा चैव सा दॆवि विश्वपूजिता ॥ २ ॥

 

द्वादशैतानि नामानि पूजाकालॆतु यः पठॆत् ।

तस्य नागभयं नास्ति तस्य वंशॊत्भवस्य च ॥ ३ ॥

 

इदं स्तॊत्रं पठित्वा तु मुच्यतॆ नात्रसंशयः ।

नागभीतॆ च शयनॆ नागग्रस्तॆ च मंदिरॆ ॥ ४ ॥

 

नागक्षतॆ नागदुर्गॆ नागवॆष्ठितविग्रहॆ ॥

नित्यं पठॆत् यः तं दृष्ट्वा नागवर्गः पलायतॆ ॥ ५ ॥

 

नागौषधं भूषणः कृत्वा न भवॆत् गरुडवाहनाः ।

नागासनॊ नागतल्पॊ महासिद्धॊ भवॆन्नरः ॥ ६ ॥

 

॥ इती मानसादॆवी द्वादशनाम स्तॊत्रं संपूर्णम् ॥

 
Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |