contact@sanatanveda.com

Vedic And Spiritual Site


Rahu Ashtottara Shatanamavali in Hindi | 108 Names of Rahu

Rahu Ashtottara Shatanamavali in Hindi

 

॥ राहु अष्टॊत्तर नामावलि ॥

 

******

ૐ राहवॆ नमः ।

ૐ सिंहिकॆयाय नमः ।

ૐ विधंतुदाय नमः ।

ૐ सुरशत्रवॆ नमः ।

ૐ तमसॆ नमः ।

ૐ फणिनॆ नमः ।

ૐ गार्ग्यानयाय नमः ।

ૐ सुरागवॆ नमः ।

ૐ नीलजीमूतसंकाशाय नमः ।

ૐ चतुर्भुजाय नमः ॥ १० ॥

ૐ खड्गखॆटकधारिणॆ नमः ।

ૐ वरदायकहस्ताय नमः ।

ૐ शूलायुधाय नमः ।

ૐ मॆघवर्णाय नमः ।

ૐ कृष्णध्वजपताकवतॆ नमः ।

ૐ दक्षिणाभिमुखरथाय नमः ।

ૐ तीक्ष्णदंष्ट्रकराय नमः ।

ૐ शूर्पाकारसनस्थाय नमः ।

ૐ गॊमॆधाभरणप्रियाय नमः ।

ૐ माषप्रियाय नमः ॥ २० ॥

ૐ काश्यपर्षिनंदनाय नमः ।

ૐ भुजगॆश्वराय नमः ।

ૐ उल्कापातयित्रॆ नमः ।

ૐ शूलनिधिपाय नमः ।

ૐ कृष्णसर्पराज्ञॆ नमः ।

ૐ वृषत्पालाव्रतास्याय नमः ।

ૐ अर्धशरीराय नमः ।

ૐ जाड्यप्रदाय नमः ।

ૐ रवींदुभीकराय नमः ।

ૐ छायास्वरूपिणॆ नमः ॥ ३० ॥

ૐ कथिनांगकाय नमः ।

ૐ द्विषट् चक्रछॆदकाय नमः ।

ૐ कराळास्याय नमः ।

ૐ भयंकराय नमः ।

ૐ क्रूरकर्मिणॆ नमः ।

ૐ तमॊरूपाय नमः ।

ૐ श्यामात्मनॆ नमः ।

ૐ नीललॊहिताय नमः ।

ૐ किरीटिनॆ नमः ।

ૐ नीलवसनाय नमः ॥ ४० ॥

ૐ शनिसामंतवर्त्मगाय नमः ।

ૐ चंडालवर्णाय नमः ।

ૐ आत्वर्क्ष्यभवाय नमः ।

ૐ मॆषभवाय नमः ।

ૐ शनिलत्पलदाय नमः ।

ૐ शूलाय नमः ।

ૐ अपसव्यगतयॆ नमः ।

ૐ उपरागकराय नमः ।

ૐ सूर्यॆंदुच्छविव्रातकराय नमः ।

ૐ नीलपुष्पविहाराय नमः ॥ ५० ॥

ૐ ग्रहश्रॆष्ठाय नमः ।

ૐ अष्टमग्रहाय नमः ।

ૐ कबंधमात्रदॆहाय नमः ।

ૐ यातुधानकुलॊद्भवाय नमः ।

ૐ गॊविंदवरपात्राय नमः ।

ૐ दॆवजातिप्रविष्ठकाय नमः ।

ૐ क्रूराय नमः ।

ૐ घॊराय नमः ।

ૐ शनॆर्मित्राय नमः ।

ૐ शुक्रमित्राय नमः ॥ ६० ॥

ૐ अगॊचराय नमः ।

ૐ मौनयॆ नमः ।

ૐ गंगास्नानयात्राय नमः ।

ૐ स्वगृहॆभूबलाढ्यकाय नमः ।

ૐ स्वगृहॆस्यबलहृतॆ नमः ।

ૐ मातामहकारकाय नमः ।

ૐ चंद्रायुतचंडालजन्मसूचकाय नमः ।

ૐ जन्मसिंहाय नमः ।

ૐ राज्यधात्रॆ नमः ।

ૐ महाकायाय नमः ॥ ७० ॥

ૐ जन्मकर्त्रॆ नमः ।

ૐ राज्यकर्त्रॆ नमः ।

ૐ मत्तकाज्ञानप्रदायिनॆ नमः ।

ૐ जन्मकन्याराज्यदायकाय नमः ।

ૐ जन्महानिदाय नमः ।

ૐ नवमॆपितृरॊगाय नमः ।

ૐ पंचमॆशॊकनायकाय नमः ।

ૐ द्यूनॆकळत्रहंत्रॆ नमः ।

ૐ सप्तमॆकलहप्रदायकाय नमः ।

ૐ षष्ठॆवित्तदात्रॆ नमः ॥ ८० ॥

ૐ चतुर्थॆवरदायकाय नमः ।

ૐ नवमॆपापदात्रॆ नमः ।

ૐ दशमॆशॊकदायकाय नमः ।

ૐ आदौयशःप्रदात्रॆ नमः ।

ૐ अंत्यवैर्यप्रदायकाय नमः ।

ૐ कलात्मनॆ नमः ।

ૐ गॊचराचराय नमः ।

ૐ धनॆककुत्प्रदायकाय नमः ।

ૐ पंचमॆदृषणाशृंगदायकाय नमः ।

ૐ स्वर्भानवॆ नमः ॥ ९० ॥

ૐ बलिनॆ नमः ।

ૐ महासौख्यप्रदायकाय नमः ।

ૐ चंद्रवैरिणॆ नमः ।

ૐ शाश्वताय नमः ।

ૐ सूर्यशतृवॆ नमः ।

ૐ पापग्रहाय नमः ।

ૐ शांभवाय नमः ।

ૐ पूज्यकाय नमः ।

ૐ पाठिनपूर्णदाय नमः ।

ૐ पैठीनसकुलॊद्भवाय नमः ॥ १०० ॥

ૐ भक्तरक्षाय नमः ।

ૐ राहुमूर्तयॆ नमः ।

ૐ सर्वाभीष्टफलप्रदाय नमः ।

ૐ दीर्घाय नमः ।

ૐ कृष्णाय नमः ।

ૐ अशिवणॆ नमः ।

ૐ विष्णुनॆत्रारयॆ नमः ।

ૐ दॆवाय नमः ।

ૐ दानवाय नमः ॥ १०९ ॥

 

॥ इति राहु अष्टॊत्तर शतनामावळि संपूर्णम् ॥


Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |