contact@sanatanveda.com

Vedic And Spiritual Site


Shani Ashtottara Shatanamavali in Hindi | 108 Names of Saturn

Shani Ashtottara Shatanamavali in Hindi

 

॥ शनैश्चरष्टॊत्तर शतनामावलि ॥

 

******

ૐ शनैश्चराय नमः ।

ૐ शांताय नमः ।

ૐ सर्वाभीष्टप्रदायिनॆ नमः ।

ૐ शरण्याय नमः ।

ૐ वरॆण्याय नमः ।

ૐ सर्वॆशाय नमः ।

ૐ सौम्याय नमः ।

ૐ सुरवंद्याय नमः ।

ૐ सुरलॊकविहारिणॆ नमः ।

ૐ सुखासनॊपविष्टाय नमः ॥ १० ॥

ૐ सुंदराय नमः ।

ૐ घनाय नमः ।

ૐ घनरूपाय नमः ।

ૐ घनाभरणधारिणॆ नमः ।

ૐ घनसारविलॆपाय नमः ।

ૐ खद्यॊताय नमः ।

ૐ मंदाय नमः ।

ૐ मंदचॆष्टाय नमः ।

ૐ महनीयगुणात्मनॆ नमः ।

ૐ मर्त्यपावनपादाय नमः ॥ २० ॥

ૐ महॆशाय नमः ।

ૐ छायापुत्राय नमः ।

ૐ शर्वाय नमः ।

ૐ शरतूणीरधारिणॆ नमः ।

ૐ चरस्थिरस्वभावाय नमः ।

ૐ चंचलाय नमः ।

ૐ नीलवर्णाय नमः ।

ૐ नित्याय नमः ।

ૐ नीलांजननिभाय नमः ।

ૐ नीलांबरविभूषणाय नमः ॥ ३० ॥

ૐ निश्चलाय नमः ।

ૐ वॆद्याय नमः ।

ૐ विधिरूपाय नमः ।

ૐ विरॊधाधारभूमयॆ नमः ।

ૐ वैरास्पदस्वभावाय नमः ।

ૐ वज्रदॆहाय नमः ।

ૐ वैराग्यदाय नमः ।

ૐ वीराय नमः ।

ૐ वीतरॊगभयाय नमः ।

ૐ विपत्परंपरॆशाय नमः ॥ ४० ॥

ૐ विश्ववंद्याय नमः ।

ૐ गृध्रवाहनाय नमः ।

ૐ गूढाय नमः ।

ૐ कूर्मांगाय नमः ।

ૐ कुरूपिणॆ नमः ।

ૐ कुत्सिताय नमः ।

ૐ गुणाढ्याय नमः ।

ૐ गॊचराय नमः ।

ૐ अविद्यामूलनाशाय नमः ।

ૐ विद्याविद्यास्वरूपिणॆ नमः ॥ ५० ॥

ૐ आयुष्यकारणाय नमः ।

ૐ आपदुद्धर्त्रॆ नमः ।

ૐ विष्णुभक्ताय नमः ।

ૐ वशिनॆ नमः ।

ૐ विविधागमवॆदिनॆ नमः ।

ૐ विधिस्तुत्याय नमः ।

ૐ वंद्याय नमः ।

ૐ विरूपाक्षाय नमः ।

ૐ वरिष्ठाय नमः ।

ૐ गरिष्ठाय नमः ॥ ६० ॥

ૐ वज्रांकुशधराय नमः ।

ૐ वरदाय नमः ।

ૐ अभयहस्ताय नमः ।

ૐ वामनाय नमः ।

ૐ ज्यॆष्ठापत्नीसमॆताय नमः ।

ૐ श्रॆष्ठाय नमः ।

ૐ अमितभाषिणॆ नमः ।

ૐ कष्टौघनाशनाय नमः ।

ૐ आर्यपुष्टिदाय नमः ।

ૐ स्तुत्याय नमः ॥ ७० ॥

ૐ स्तॊत्रगम्याय नमः ।

ૐ भक्तिवश्याय नमः ।

ૐ भानवॆ नमः ।

ૐ भानुपुत्राय नमः ।

ૐ भव्याय नमः ।

ૐ पावनाय नमः ।

ૐ धनुर्मंडलसंस्थाय नमः ।

ૐ धनदाय नमः ।

ૐ धनुष्मतॆ नमः ।

ૐ तनुप्रकाशदॆहाय नमः ॥ ८० ॥

ૐ तामसाय नमः ।

ૐ अशॆषजनवंद्याय नमः ।

ૐ विशॆषफलदायिनॆ नमः ।

ૐ वशीकृतजनॆशाय नमः ।

ૐ पशूनांपतयॆ नमः ।

ૐ खॆचराय नमः ।

ૐ खगॆशाय नमः ।

ૐ घननीलांबराय नमः ।

ૐ काठिण्यमानसाय नमः ।

ૐ आर्यगुणस्तुत्याय नमः ॥ ९० ॥

ૐ नीलच्छत्राय नमः ।

ૐ नित्याय नमः ।

ૐ निर्गुणाय नमः ।

ૐ गुणात्मनॆ नमः ।

ૐ निरामयाय नमः ।

ૐ निंद्याय नमः ।

ૐ वंदनीयाय नमः ।

ૐ धीराय नमः ।

ૐ दिव्यदॆहाय नमः ।

ૐ दीनार्तिहरणाय नमः ॥ १०० ॥

ૐ दैन्यनाशकराय नमः ।

ૐ आर्यजनगण्याय नमः ।

ૐ क्रूराय नमः ।

ૐ क्रूरचॆष्टाय नमः ।

ૐ कामक्रॊधधराय नमः ।

ૐ कळत्रपुत्रशत्रुत्वकारणाय नमः ।

ૐ परिपॊषितभक्ताय नमः ।

ૐ वरभीतिहराय नमः ।

ૐ भक्तसंघमनॊभीष्टफलदाय नमः ।

ૐ श्रीमच्छनैश्चराय नमः ॥ ११० ॥

 

॥ शनैश्चरष्टॊत्तर शतनामावळिः संपूर्णम् ॥


Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |