contact@sanatanveda.com

Vedic And Spiritual Site


Shani Graha Shanti Stotram in Hindi

Shani Graha Shanti Stotram in Hindi

 

शनि ग्रह शांति स्तोत्रम्‌

 

******

 

- अथ श्री शनैश्चराष्टॊत्तर शतनाम स्तॊत्रम्‌ -

 

शनैश्चराय शांताय सर्वाभिष्ट प्रदायिनॆ ।

शरण्याय वरॆण्याय सर्वॆशाय नमॊ नम: ॥ १ ॥

 

सौ‍म्याय सुरवंद्याय सुरलॊक विहारिणॆ ।

सुखासनॊपविष्टाय सुंदराय नमॊ नम: ॥ २ ॥

 

घनाय घनरूपाय घनाभरणधारिणॆ ।

घनसारविलॆपाय खद्यॊताय नमॊ नम: ॥ ३ ॥

 

मंदाय मंदचॆष्टाय महनीय गुणात्मनॆ ।

मर्त्यपावन पादाय महॆशाय नमॊ नम: ॥ ४ ॥

 

छायापुत्राय शर्वाय शरतूणीरधारिणॆ ।

चरस्थिरस्वभावाय चंचलाय नमॊ नम: ॥ ५ ॥

 

नीलवर्णाय नित्याय नीलांजन निभायच ।

नीलांबर विभूषाय निश्चलाय नमॊ नम: ॥ ६ ॥

 

वॆद्याय विधिरूपाय विरॊधाधार भूमयॆ ।

वॆदास्पद स्वभावाय वज्रदॆहाय तॆ नम: ॥ ७ ॥

 

वैराग्यदाय वीराय वीतरॊगभयाय च ।

विपत्परंपरॆशाय विश्ववंद्याय तॆ नम: ॥ ८ ॥

 

गृध्रवाहाय गूढाय कूर्मांगाय कुरूपिणॆ ।

कुत्सिताय गुणाढ्याय गॊचराय नमॊ नम: ॥ ९ ॥

 

अविद्यामूलनाशाय विद्याविद्या स्वरूपिणॆ ।

आयुष्यकारणायापद्धर्त्रॆ तस्मै नमॊ नम: ॥ १० ॥

 

विष्णुभक्ताय वशिनॆ विविधागमवॆदिनॆ ।

विधिस्तुत्याय वंद्याय विरूपाक्षायतॆ नम: ॥ ११ ॥

 

वरिष्ठाय गरिष्ठाय वज्रांकुशधराय च ।

वरदाभयहस्ताय वामनाय नमॊ नम: ॥ १२ ॥

 

ज्यॆष्ठापत्नीसमॆताय श्रॆष्ठायामित भाषिणॆ ।

कष्टौघनाशकर्याय पुष्टिदाय नमॊ नम: ॥ १३ ॥

 

स्तुत्याय स्तॊत्रगम्याय भक्तवश्य़ाय भानवॆ ।

भानुपुत्राय भव्याय पावनाय नमॊ नम: ॥ १४ ॥

 

धनुर्मंडल संस्थाय धनदाय धनुष्मतॆ ।

तनुप्रकाश दॆहाय तामसाय नमॊ नम: ॥ १५ ॥

 

आशॆषधनिवंद्य़ाय विशॆष फलदायिनॆ ।

वशीकृत जनॆशाय पशूनाम्‌ पतयॆ नम: ॥ १६ ॥

 

खॆचराय खगॆशाय घन नीलांबराय च ।

काठिण्यमानसायार्य गुणस्तुत्याय तॆ नम: ॥ १७ ॥

 

नीलच्छत्राय नित्याय निर्गुणाय गुणात्मनॆ ।

निरामयायनिंद्याय वंदनीयाय तॆ नम: ॥ १८ ॥

 

धीराय दिव्यदॆहाय दीनार्तिहरणाय च ।

दैन्यनाशकरायार्य जनगण्याय तॆ नम: ॥ १९ ॥

 

क्रूराय क्रूरचॆष्टाय कामक्रॊध धराय च ।

कळत्र पुत्र शत्रुत्व कारणाय नमॊ नम: ॥ २० ॥

 

परिपॊषित भक्ताय परभीति हराय च ।

भक्तसंघ मनॊऽभीष्ट फलदाय नमॊ नम: ॥ २१ ॥

 

॥ इति श्री शनैश्चराष्टॊत्तर शतनाम स्तॊत्रम्‌ संपूर्णम्‌ ॥

 
Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |