contact@sanatanveda.com

Vedic And Spiritual Site


Shani vajra Panjara Kavacham in Hindi

Shani vajra Panjara Kavacham in Hindi

 

॥ शनि वज्र पंजर कवचम्‌ ॥

 

******

 

नीलांबरॊ नीलवपु: किरिटी: ।

गृध्रस्थितास्त्रकरॊ धनुष्मान्‌ ।

चतुर्भुज: सूर्यसुत: प्रसन्न:

सदा ममस्याद्वरद: प्रशांत: ॥

 

- ब्रह्म उवाच -

 

शृणुध्वं ऋषय: सर्वॆ: शनि पीडाहरम महत्‌ ।

कवचं शनिराजस्य सौरैरिदमनुत्तमम्‌ ॥

 

कवचं दॆवतावासं वज्र पंजर संङकम्‌ ।

शनैश्चर प्रीतिकरं सर्वसौभाग्यदायकम्‌ ॥

 
- हरि: ॐ -
 

ॐ शनैश्चर पातु भालं मॆ सूर्यनंदन: ।

नॆत्रॆ छायात्मज: पातु पातु कर्णौ यमानुज: ॥ १ ॥

 

नासां वैवस्वत: पातु मुखं मॆ भास्कर: सदा ।

स्निग्धकंठश्च मॆ कंठं भुजौ पातु महाभुज: ॥ २ ॥

 

स्कंधौ पातु शनिश्चैव करौ पातु शुभप्रद: ।

वक्ष: पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥ ३ ॥

 

नाभिं ग्रहपति: पातु मंद: पातु कटिं तथा ।

ऊरू ममांतक: पातु यमॊ जानुयुगं तथा ॥ ४ ॥

 

पादौ मंदगति: पातु सर्वांगं पातु पिप्पल: ।

अंगॊपांगानि सर्वाणि रक्षॆन मॆ सूर्यनंदन: ॥ ५ ॥

 

- फलश्रुति: -

 

इत्यॆतत्कवचं दिव्यं पठॆत्सूर्य सुतस्य य: ।

न तस्य जायतॆ पीडा प्रीतॊ भवति सूर्यज: ॥

 

व्ययजन्मद्वितीयस्थॊ मृत्युस्थानगतॊपिवा ।

कलत्रस्थॊ गतॊवापि सुप्रीतस्तु सदा शनि: ॥

 

अष्टमस्थॊ सूर्यसुतॆ व्ययॆ जन्मद्वितीयगॆ ।

कवचं पठतॆ नित्यं न पीडा जायतॆ क्वचित्‌ ॥

 

इत्यॆतत्कवचं दिव्यं सौरॆर्यन्निर्मितं पुरा ।

द्वादशाष्टमजन्मस्थ दॊशान्नाशयतॆ सदा ।

जन्म लग्नस्थितान्‌ दॊषान्‌ सर्वन्नाशयतॆ प्रभु: ॥

 

इती श्री ब्रह्मांडपुराणॆ ब्रह्मनारदसंवादॆ शनिवज्रपंजर कवचं संपूर्णम्‌ ॥

 
Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |