contact@sanatanveda.com

Vedic And Spiritual Site


Shiva Ashtakam in Hindi

Shiva Ashtakam in Hindi

 

॥ शिवाष्टकं ॥

 

******

 

प्रभुं प्राणनाथं विभुं विश्वनाथं जगनाथनाथं सदानंदभाजाम्‌ ।

भवॆद्भव्य भूतॆश्वरं भूतनाथं शिवं शंकरं शंभुमीशान मीडॆ ॥ १ ॥

 

गलॆ रुंडमालं तनौ सर्पजालं महा कालकालं गणॆशादिपालम्‌ ।

जटाजूट भंगॊत्तरंगैर्विशालं शिवं शंकरं शंभुमीशान मीडॆ ॥ २ ॥

 

मुदामाकरं मंडनं मंडयंतं महामंडलं भस्मभूषाधरं तम्‌ ।

अनादिह्यपारं महामॊहहारं शिवं शंकरं शंभुमीशान मीडॆ ॥ ३ ॥

 

वटाधॊनिवासं महाट्टट्टहासं महापाप नाशं सदा सुप्रकाशम्‌ ।

गिरीशं गणॆशं सुरॆशं महॆशं शिवं शंकरं शंभुमीशान मीडॆ ॥ ४ ॥

 

गिरईंद्रात्मजा संग्रहितार्ध दॆहं गिरौ संस्थितं सर्वदा सन्नगॆहम्‌ ।

परब्रह्म ब्रह्मादिभिर्वंध्यमानं शिवं शंकरं शंभुमीशान मीडॆ ॥ ५ ॥

 

कपालं त्रिशूलं कराभ्यां दधानं पदांभॊजनम्राय कामं ददानम्‌ ।

बलीवर्दयानं सुराणां प्रधानं शिवं शंकरं शंभुमीशान मीडॆ ॥ ६ ॥

 

शरच्चंद्र गात्रं गुणानंद पात्रं त्रिनॆत्रं पवित्रं धनॆशस्य मित्रम्‌ ।

अपर्णा कळत्रं चरित्रं विचित्रं शिवं शंकरं शंभुमीशान मीडॆ ॥ ७ ॥

 

हरं सर्पहारं चिताभूविहारं भवं वॆदसारं सदा निर्विकारम्‌ ।

स्मशानॆ वदंतं मनॊजं दहंतं शिवं शंकरं शंभुमीशान मीडॆ ॥ ८ ॥

 

*

स्तवं य: प्रभातॆ नरश्य़ूलपाणॆ पठॆत स्तॊत्ररत्नं त्विहप्राप्य रत्नम्‌ ।

सुपुत्रं सुधान्यं सुमित्रं कळत्रं विचित्रैस्समाराध्यमॊक्षं प्रयाति ॥

 

॥ इती शिवाष्टकम संपूर्णम्‌ ॥

 
Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |