contact@sanatanveda.com

Vedic And Spiritual Site


Shukra Ashtottara Shatanamavali in Hindi | 108 Names of Venus

Shukra Ashtottara Shatanamavali in Hindi

 

॥ शुक्राष्टॊत्तर शतनामावलि ॥

 

******

ૐ शुक्राय नमः ।

ૐ शुचयॆ नमः ।

ૐ शुभगुणाय नमः ।

ૐ शुभदाय नमः ।

ૐ शुभलक्षणाय नमः ।

ૐ शॊभनाक्षाय नमः ।

ૐ शुभ्रवाहाय नमः ।

ૐ शुद्धस्फटिकभास्वराय नमः ।

ૐ दीनार्तिहारकाय नमः ।

ૐ दैत्यगुरवॆ नमः ॥ १० ॥

ૐ दॆवाभिवंदिताय नमः ।

ૐ काव्यासक्ताय नमः ।

ૐ कामपालाय नमः ।

ૐ कवयॆ नमः ।

ૐ कल्याणदायकाय नमः ।

ૐ भद्रमूर्तयॆ नमः ।

ૐ भद्रगुणाय नमः ।

ૐ भार्गवाय नमः ।

ૐ भक्तपालनाय नमः ।

ૐ भॊगदाय नमः ॥ २० ॥

ૐ भुवनाध्यक्षाय नमः ।

ૐ भुक्तिमुक्तिफलप्रदाय नमः ।

ૐ चारुशीलाय नमः ।

ૐ चारुरूपाय नमः ।

ૐ चारुचंद्रनिभाननाय नमः ।

ૐ निधयॆ नमः ।

ૐ निखिलशास्त्रज्ञाय नमः ।

ૐ नीतिविद्याधुरंधराक्षाय नमः ।

ૐ सर्वलक्षणसंपन्नाय नमः ।

ૐ सर्वापद्गुणवर्जिताय नमः ॥ ३० ॥

ૐ समानाधिकनिर्मुक्ताय नमः ।

ૐ सकलागमपारगाय नमः ।

ૐ भृगवॆ नमः ।

ૐ भॊगकराय नमः ।

ૐ भूमिसुरपालनतत्पराय नमः ।

ૐ मनस्विनॆ नमः ।

ૐ मानदाय नमः ।

ૐ मान्याय नमः ।

ૐ मायातीताय नमः ।

ૐ महायशसॆ नमः ॥ ४० ॥

ૐ बलिप्रसन्नाय नमः ।

ૐ अभयदाय नमः ।

ૐ बलिनॆ नमः ।

ૐ बलपराक्रमाय नमः ।

ૐ भवपाशपरित्यागाय नमः ।

ૐ बलिबंधविमॊचकाय नमः ।

ૐ घनाशयाय नमः ।

ૐ घनाध्यक्षाय नमः ।

ૐ कंबुग्रीवायै नमः ।

ૐ कळाधराय नमः । । ५० ॥

ૐ कारुण्यरससंपूर्णाय नमः ।

ૐ कल्याणगुणवर्धनाय नमः ।

ૐ श्वॆतांबराय नमः ।

ૐ श्वॆतवपुषॆ नमः ।

ૐ चतुर्भुजसमन्विताय नमः ।

ૐ अक्षमालाधराय नमः ।

ૐ अचिंत्याय नमः ।

ૐ अक्षीणगुणभासुराय नमः ।

ૐ नक्षत्रगणसंचाराय नमः ।

ૐ नयदाय नमः ॥ ६० ॥

ૐ नीतिमार्गदाय नमः ।

ૐ वर्षप्रदाय नमः ।

ૐ हृषीकॆशाय नमः ।

ૐ क्लॆशनाशकराय नमः ।

ૐ कवयॆ नमः ।

ૐ चिंतितार्थप्रदाय नमः ।

ૐ शांतमतयॆ नमः ।

ૐ चित्तसमाधिकृतॆ नमः ।

ૐ आदिव्याधिहराय नमः ।

ૐ भूरिविक्रमाय नमः ॥ ७० ॥

ૐ पुण्यदायकाय नमः ।

ૐ पुराणपुरुषाय नमः ।

ૐ पूज्याय नमः ।

ૐ पुरुहूतादिसन्नुताय नमः ।

ૐ अजॆयाय नमः ।

ૐ विजितारातयॆ नमः ।

ૐ विविधाभरणॊज्ज्वलाय नमः ।

ૐ कुंदपुष्पप्रतीकाशाय नमः ।

ૐ मंदहासाय नमः ।

ૐ महामतयॆ नमः ॥ ८० ॥

ૐ मुक्ताफलसमानाभाय नमः ।

ૐ मुक्तिदाय नमः ।

ૐ मुनिसन्नुताय नमः ।

ૐ रत्नसिंहासनारूढाय नमः ।

ૐ रथस्थाय नमः ।

ૐ रजतप्रभाय नमः ।

ૐ सूर्यप्राग्दॆशसंचाराय नमः ।

ૐ सुरशत्रुसुहृदॆ नमः ।

ૐ कवयॆ नमः ।

ૐ तुलावृषभराशीशाय नमः ॥ ९० ॥

ૐ दुर्धराय नमः ।

ૐ धर्मपालकाय नमः ।

ૐ भाग्यदाय नमः ।

ૐ भव्यचारित्राय नमः ।

ૐ भवपाशविमॊचकाय नमः ।

ૐ गौडदॆशॆश्वराय नमः ।

ૐ गॊप्त्रॆ नमः ।

ૐ गुणिनॆ नमः ।

ૐ गुणविभूषणाय नमः ।

ૐ ज्यॆष्ठानक्षत्रसंभूताय नमः ॥ १०० ॥

ૐ ज्यॆष्ठाय नमः ।

ૐ श्रॆष्ठाय नमः ।

ૐ शुचिस्मिताय नमः ।

ૐ अपवर्गप्रदाय नमः ।

ૐ अनंताय नमः ।

ૐ संतानफलदायकाय नमः ।

ૐ सर्व्यैश्वर्यप्रदायकाय नमः ।

ૐ सर्वगीर्वाणगणसन्नुताय नमः ॥ १०८ ॥

 

॥ इति शुक्राष्टॊत्तर शतनामावळीः संपूर्णम् ॥


Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |