contact@sanatanveda.com

Vedic And Spiritual Site


Subrahmanya Ashtottara Shatanamavali in Hindi | 108 Names of Lord Subrahmanya

Subrahmanya Ashtottara Shatanamavali in Hindi

 

॥ श्री सुब्रह्मण्य अष्टॊत्तर शतनामावलि ॥

 

******

 

ૐ स्कंदाय नमः ।

ૐ गुहाय नमः ।

ૐ षण्मुखाय नमः ।

ૐ फालनॆत्रसुताय नमः ।

ૐ प्रभवॆ नमः ।

ૐ पिंगलाय नमः ।

ૐ कृत्तिकासूनवॆ नमः ।

ૐ शिखिवाहनाय नमः ।

ૐ द्विषड्भुजाय नमः ।

ૐ द्विषण्णॆत्राय नमः ॥ १० ॥

ૐ शक्तिधराय नमः ।

ૐ पिशिताशप्रभंजनाय नमः ।

ૐ तारकासुर संहारिणॆ नमः ।

ૐ रक्षॊबलविमर्दनाय नमः ।

ૐ मत्ताय नमः ।

ૐ प्रमत्ताय नमः ।

ૐ उन्मत्ताय नमः ।

ૐ सुरसैन्य सुरक्षकाय नमः ।

ૐ दॆवसॆनापतयॆ नमः ।

ૐ प्राज्ञाय नमः ॥ २० ॥

ૐ कृपालवॆ नमः ।

ૐ भक्तवत्सलाय नमः ।

ૐ उमासुताय नमः ।

ૐ शक्तिधराय नमः ।

ૐ कुमाराय नमः ।

ૐ क्रौंचधारणाय नमः ।

ૐ सॆनान्यॆ नमः ।

ૐ अग्निजन्मनॆ नमः ।

ૐ विशाखाय नमः ।

ૐ शंकरात्मजाय नमः ॥ ३० ॥

ૐ शैवाय नमः ।

ૐ स्वामिनॆ नमः ।

ૐ गणस्वामिनॆ नमः ।

ૐ सनातनाय नमः ।

ૐ अनंतशक्तयॆ नमः ।

ૐ अक्षॊभ्याय नमः ।

ૐ पार्वतीप्रियनंदनाय नमः ।

ૐ गंगासुताय नमः ।

ૐ शरॊद्भूताय नमः ॥ ४० ॥

ૐ आहुताय नमः ।

ૐ पावकात्मजाय नमः ।

ૐ जृंभाय नमः ।

ૐ प्रजृंभाय नमः ।

ૐ उज्जृंभाय नमः ।

ૐ कमलासनसंस्तुताय नमः ।

ૐ ऎकवर्णाय नमः ।

ૐ द्विवर्णाय नमः ।

ૐ त्रिवर्णाय नमः ।

ૐ सुमनॊहराय नमः ॥ ५० ॥

ૐ चतुर्वर्णाय नमः ।

ૐ पंचवर्णाय नमः ।

ૐ प्रजापतयॆ नमः ।

ૐ अहर्पतयॆ नमः ।

ૐ अग्निगर्भाय नमः ।

ૐ शमीगर्भाय नमः ।

ૐ विश्वरॆतसॆ नमः ।

ૐ सुरारिघ्नॆ नमः ।

ૐ हरिद्वर्णाय नमः ।

ૐ शुभाकराय नमः ॥ ६० ॥

ૐ वटवॆ नमः ।

ૐ वटुवॆषधृतॆ नमः ।

ૐ पूष्णॆ नमः ।

ૐ गभस्तयॆ नमः ।

ૐ गहनाय नमः ।

ૐ चंद्रवर्णाय नमः ।

ૐ कलाधराय नमः ।

ૐ मायाधराय नमः ।

ૐ महामायिनॆ नमः ।

ૐ कैवल्याय नमः ॥ ७० ॥

ૐ शंकरात्मभुवॆ नमः ।

ૐ विश्वयॊनयॆ नमः ।

ૐ अमॆयात्मनॆ नमः ।

ૐ तॆजॊनिधयॆ नमः ।

ૐ अनामयाय नमः ।

ૐ परमॆष्ठिनॆ नमः ।

ૐ परब्रह्मणॆ नमः ।

ૐ वॆदगर्भाय नमः ।

ૐ विराट्सुताय नमः ।

ૐ पुलिंदकन्याभर्त्रॆ नमः ॥ ८० ॥

ૐ महासारस्वतावृताय नमः ।

ૐ आश्रिताखिलदात्रॆ नमः ।

ૐ चॊरघ्नाय नमः ।

ૐ रॊगनाशनाय नमः ।

ૐ अनंतमूर्तयॆ नमः ।

ૐ आनंदाय नमः ।

ૐ शिखंडिकृतकॆतनाय नमः ।

ૐ डंभाय नमः ।

ૐ परमडंभाय नमः ।

ૐ महाडंभाय नमः ॥ ९० ॥

ૐ वृषाकपयॆ नमः ।

ૐ कारणॊत्पत्तिदॆहाय नमः ।

ૐ कारणातीतविग्रहाय नमः ।

ૐ अनीश्वराय नमः ।

ૐ अमृताय नमः ।

ૐ प्राणाय नमः ।

ૐ प्राणायामपरायणाय नमः ।

ૐ विरुद्धहंत्रॆ नमः ।

ૐ वीरघ्नाय नमः ।

ૐ श्यामकंधराय नमः ॥ १०० ॥

ૐ कुष्टहारिणॆ नमः ।

ૐ भुजंगॆशाय नमः ।

ૐ पुण्यदात्रॆ नमः ।

ૐ श्रुतिप्रीताय नमः ।

ૐ सुब्रह्मण्याय नमः ।

ૐ गुहाप्रीताय नमः ।

ૐ ब्रह्मण्याय नमः ।

ૐ ब्राह्मणप्रियाय नमः ॥ १०८ ॥

 

॥ श्री सुब्रह्मण्याष्टॊत्तर शतनामावलि संपूर्णम् ॥


Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |