contact@sanatanveda.com

Vedic And Spiritual Site


Venkatesha Ashtottara Shatanamavali in Hindi | 108 Names of Lord Venkatesha

Venkatesha Ashtottara Shatanamavali in Hindi

 

॥ श्री वॆंकटॆश अष्टॊत्तर शतनामावली ॥

 

******

 

ૐ श्रीवॆंकटॆशाय नमः ।

ૐ श्रीनिवासाय नमः ।

ૐ लक्ष्मीपतयॆ नमः ।

ૐ अनामयाय नमः ।

ૐ अमृतांशाय नमः ।

ૐ जगद्वंद्याय नमः ।

ૐ गॊविंदाय नमः ।

ૐ शाश्वताय नमः ।

ૐ प्रभवॆ नमः ।

ૐ शॆषाद्रिनिलयाय नमः ॥ १० ॥

ૐ दॆवाय नमः ।

ૐ कॆशवाय नमः ।

ૐ मधुसूदनाय नमः ।

ૐ अमऋताय नमः ।

ૐ माधवाय नमः ।

ૐ कृष्णाय नमः ।

ૐ श्रीहरयॆ नमः ।

ૐ ज्ञानपंजराय नमः ।

ૐ श्रीवत्सवक्षसॆ नमः ।

ૐ सर्वॆशाय नमः ॥ २० ॥

ૐ गॊपालाय नमः ।

ૐ पुरुषॊत्तमाय नमः ।

ૐ गॊपीश्वराय नमः ।

ૐ परंज्यॊतिषॆ नमः ।

ૐ वैकुंठपतयॆ नमः ।

ૐ अव्ययाय नमः ।

ૐ सुधातनवॆ नमः ।

ૐ यादवॆंद्राय नमः ।

ૐ नित्ययौवनरूपवतॆ नमः ।

ૐ चतुर्वॆदात्मकाय नमः ॥ ३० ॥

ૐ विष्णवॆ नमः ।

ૐ अच्युताय नमः ।

ૐ पद्मिनीप्रियाय नमः ।

ૐ धरापतयॆ नमः ।

ૐ सुरपतयॆ नमः ।

ૐ निर्मलाय नमः ।

ૐ दॆवपूजिताय नमः ।

ૐ चतुर्भुजाय नमः ।

ૐ चक्रधराय नमः ।

ૐ त्रिधाम्नॆ नमः ॥ ४० ॥

ૐ त्रिगुणाश्रयाय नमः ।

ૐ निर्विकल्पाय नमः ।

ૐ निष्कळंकाय नमः ।

ૐ निरातंकाय नमः ।

ૐ निरंजनाय नमः ।

ૐ निराभासाय नमः ।

ૐ नित्यतृप्ताय नमः ।

ૐ निर्गुणाय नमः ।

ૐ निरुपद्रवाय नमः ।

ૐ गदाधराय नमः ॥ ५० ॥

ૐ शांग्रपाणयॆ नमः ।

ૐ नंदकिनॆ नमः ।

ૐ शंखदारकाय नमः ।

ૐ अनॆकमूर्तयॆ नमः ।

ૐ अव्यक्ताय नमः ।

ૐ कटिहस्ताय नमः ।

ૐ वरप्रदाय नमः ।

ૐ अनॆकात्मनॆ नमः ।

ૐ दीनबंधवॆ नमः ।

ૐ आर्तलॊकाभयप्रदाय नमः ॥ ६० ॥

ૐ आकाशराजवरदाय नमः ।

ૐ यॊगिहृत्पद्ममंदिराय नमः ।

ૐ दामॊदराय नमः ।

ૐ जगत्पालाय नमः ।

ૐ पापघ्नाय नमः ।

ૐ भक्तवत्सलाय नमः ।

ૐ त्रिविक्रमाय नमः ।

ૐ शिंशुमाराय नमः ।

ૐ जटामुकुटशॊभिताय नमः ।

ૐ शंखमध्यॊल्लसन्मंजुलकिंकिण्याढ्यकरंडकाय नमः ॥ ७० ॥

ૐ नीलमॆघश्यामतनवॆ नमः ।

ૐ बिल्वपत्रार्चन प्रियाय नमः ।

ૐ जगद्व्यापिनॆ नमः ।

ૐ जगत्कर्त्रॆ नमः ।

ૐ जगत्साक्षिणॆ नमः ।

ૐ जगत्पतयॆ नमः ।

ૐ चिंतितार्थ प्रदायकाय नमः ।

ૐ जिष्णवॆ नमः ।

ૐ दाशार्हाय नमः ।

ૐ दशरूपवतॆ नमः ॥ ८० ॥

ૐ दॆवकीनंदनाय नमः ।

ૐ शौरयॆ नमः ।

ૐ हयग्रीवाय नमः ।

ૐ जनार्दनाय नमः ।

ૐ कन्याश्रवणतारॆज्याय नमः ।

ૐ पीतांबरधराय नमः ।

ૐ अनघाय नमः ।

ૐ वनमालिनॆ नमः ।

ૐ पद्मनाभाय नमः ।

ૐ मृगयासक्तमानसाय नमः ॥ ९० ॥

ૐ अश्वारूढाय नमः ।

ૐ खड्गधारिणॆ नमः ।

ૐ धनार्जनसुमुत्सुकाय नमः ।

ૐ घनसारलसन्मध्यत कस्तूरीतिलकॊज्ज्वलाय नमः ।

ૐ सच्चिदानंदरूपाय नमः ।

ૐ जगन्मंगळदायकाय नमः ।

ૐ यज्ञरूपाय नमः ।

ૐ यज्ञभॊक्त्रॆ नमः ।

ૐ चिन्मयाय नमः ।

ૐ परमॆश्वराय नमः ॥ १०० ॥

ૐ परमार्थप्रदायकाय नमः ।

ૐ शांताय नमः ।

ૐ श्रीमतॆ नमः ।

ૐ दॊर्दंडविक्रमाय नमः ।

ૐ परात्पराय नमः ।

ૐ परब्रह्मणॆ नमः ।

ૐ श्री विभवॆ नमः ।

ૐ जगदॆश्वराय नमः ॥ १०८ ॥

 

॥ श्री वेंकटॆशाष्टॊत्तर शतनामावली संपूर्णम् ॥


Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |