contact@sanatanveda.com

Vedic And Spiritual Site


Venkateswara Suprabhatam in Hindi

Venkateswara Suprabhatam in Hindi

 

॥ वॆंकटॆश्वर सुप्रभातम्‌ ॥

 

******

 

कौसल्या सुप्रजा राम पूर्वासंध्या प्रवर्ततॆ ।

उत्तिष्ठ नरशार्दूला कर्तव्यं दैवमाह्निकम्‌ ॥ १ ॥

 

उत्तिष्ठॊत्तिष्ठ गॊविंद उत्तिष्ठ गरुढद्वज ।

उत्तिष्ठ कमलाकांता त्रैलॊक्यं मंगळं कुरु ॥ २ ॥

 

मातस्समस्त जगतां मधुकैटभारॆः

वक्षॊविहारिणि मनॊहर दिव्यमूर्तॆ ।

श्रीस्वामिनि श्रितजनप्रिय दानशीलॆ

श्री वॆंकटॆश दयितॆ तव सुप्रभातम्‌ ॥ ३ ॥

 

तव सुप्रभातमरविंद लॊचनॆ

भवतु प्रसन्नमुख चंद्रमंडलॆ ।

विधि शंकरॆंद्र वनिताभिरर्चितॆ

वृश शैलनाथ दयितॆ दयानिधॆ ॥ ४ ॥

 

अत्र्यादि सप्त ऋषयस्समुपास्य संध्यां

आकाश सिंधु कमलानि मनॊहराणि ।

आदाय पादयुग मर्चयितुं प्रपन्नाः

शॆषाद्रि शॆखर विभॊ तव सुप्रभातम्‌ ॥ ५ ॥

 

पंचाननाब्ज भव षण्मुख वासवाद्याः

त्रैविक्रमादि चरितं विबुधाः स्तुवंति ।

भाषापतिः पठति वासर शुद्धि मारात्‌

शॆषाद्रि शॆखर विभॊ तव सुप्रभातम्‌ ॥ ६ ॥

 

ईशत्‌ प्रफुल्ल सरसीरुह नारिकॆळ

पूगद्रुमादि सुमनॊहर पालिकानाम्‌ ।

आवाति मंदमनिलः सहदिव्य गंधैः

शॆषाद्रि शॆखर विभॊ तव सुप्रभातम्‌ ॥ ७ ॥

 

उन्मील्यनॆत्र युगमुत्तम पंजरस्थाः

पात्रावसिष्ठ कदली फल पायसानि ।

भुक्ताः सलील मथकॆळि शुकाः पठंति

शॆषाद्रि शॆखर विभॊ तव सुप्रभातम्‌ ॥ ८ ॥

 

तंत्री प्रकर्ष मधुर स्वनया विपंच्या

गायत्यनंत चरितं तव नारदॊपि ।

भाषा समग्र मसत्‌-कृतचारु रम्यं

शॆषाद्रि शॆखर विभॊ तव सुप्रभातम्‌ ॥ ९ ॥

 

भृंगावळी च मकरंद रसानु विद्ध

झंकारगीत निनदैः सहसॆवनाय ।

निर्यात्युपांत सरसी कमलॊदरॆभ्यः

शॆषाद्रि शॆखर विभॊ तव सुप्रभातम्‌ ॥ १० ॥

 

यॊषागणॆन वरदध्नि विमथ्यमानॆ

घॊषालयॆषु दधिमंथन तीव्रघॊषाः ।

रॊषात्कलिं विदधतॆ ककुभश्च कुंभाः

शॆषाद्रि शॆखर विभॊ तव सुप्रभातम्‌ ॥ ११ ॥

 

पद्मॆशमित्र शतपत्र गताळिवर्गाः

हर्तुं श्रियं कुवलयस्य निजांगलक्ष्याः ।

भॆरी निनादमिव भिभ्रति तीव्रनादम्‌

शॆषाद्रि शॆखर विभॊ तव सुप्रभातम्‌ ॥ १२ ॥

 

श्रीमन्नभीष्ट वरदाखिल लॊक बंधॊ

श्री श्रीनिवास जगदॆक दयैक सिंधॊ ।

श्री दॆवता गृह भुजांतर दिव्यमूर्तॆ

श्री वॆंकटाचलपतॆ तव सुप्रभातम्‌ ॥ १३ ॥

 

श्री स्वामि पुष्करिणिकाप्लव निर्मलांगाः

श्रॆयार्थिनॊ हरविरिंचि सनंदनाध्याः ।

द्वारॆ वसंति वरनॆत्र हतॊत्त मांगाः

श्री वॆंकटाचलपतॆ तव सुप्रभातम्‌ ॥ १४ ॥

 

श्री शॆषशैल गरुडाचल वॆंकटाद्रि

नारायणाद्रि वृषभाद्रि वृषाद्रि मुख्याम्‌ ।

आख्यां त्वदीय वसतॆ रनिशं वदंति

श्री वॆंकटाचलपतॆ तव सुप्रभातम्‌ ॥ १५ ॥

 

सॆवापराः शिव सुरॆश कृशानुधर्म

रक्षॊंबुनाथ पवमान धनाधि नाथाः ।

बद्धांजलि प्रविलसन्निज शीर्षदॆशाः

श्री वॆंकटाचलपतॆ तव सुप्रभातम्‌ ॥ १६ ॥

 

धाटीषु तॆ विहगराज मृगाधिराज

नागाधिराज गजराज हयाधिराजाः ।

स्वस्वाधिकार महिमाधिक मर्थयंतॆ

श्री वॆंकटाचलपतॆ तव सुप्रभातम्‌ ॥ १७ ॥

 

सूर्यॆंदु भ्ॐअ बुधवाक्पति काव्यशौरि

स्वर्भानुकॆतु दिविशत्‌-परिशत्‌-प्रधानः ।

त्वद्दासदास चरमावधि दासदासाः

श्री वॆंकटाचलपतॆ तव सुप्रभातम्‌ ॥ १८ ॥

 

तत्‌-पादधूळि भरित स्पुरितॊत्तमांगाः

स्वर्गापवर्ग निरपॆक्ष निजांतरंगाः ।

कल्पागमा कलनयाकुलतां लभंतॆ

श्री वॆंकटाचलपतॆ तव सुप्रभातम्‌ ॥ १९ ॥

 

त्वद्गॊपुराग्र शिखराणि निरीक्षमाणाः

स्वर्गापवर्ग पदवीं परमां श्रयंतः ।

मर्त्या मनुष्य भुवनॆ मतिमाश्रयंतॆ

श्री वॆंकटाचलपतॆ तव सुप्रभातम्‌ ॥ २० ॥

 

श्री भूमिनायक दयादि गुणामृताब्धॆ

दॆवादिदॆव जगदॆक शरण्यमूर्तॆ ।

श्रीमन्ननंत गरुडादिभि रर्चितांघ्रॆ

श्री वॆंकटाचलपतॆ तव सुप्रभातम्‌ ॥ २१ ॥

 

श्री पद्मनाभ पुरुषॊत्तम वासुदॆव

वैकुंठ माधव जनार्दन चक्रपाणॆ ।

श्रीवत्स चिह्न शरणागत पारिजात

श्री वॆंकटाचलपतॆ तव सुप्रभातम्‌ ॥ २२ ॥

 

कंदर्प दर्प हर सुंदर दिव्य मूर्तॆ

कांता कुचांबुरुह कुट्मल लॊलदृष्टॆ ।

कल्याण निर्मल गुणाकर दिव्यकीर्तॆ

श्री वॆंकटाचलपतॆ तव सुप्रभातम्‌ ॥ २३ ॥

 

मीनाकृतॆ कमठकॊल नृसिंह वर्णीन्‌

स्वामिन्‌ परश्वथ तपॊधन रामचंद्र ।

शॆषांशराम यदुनंदन कल्किरूप

श्री वॆंकटाचलपतॆ तव सुप्रभातम्‌ ॥ २४ ॥

 

ऎलालवंग घनसार सुगंधि तीर्थं

दिव्यं वियत्सरितु हॆमघटॆषु पूर्णम्‌ ।

धृत्वाद्य वैदिक शिखामणयः प्रहृष्टाः

तिष्ठंति वॆंकटपतॆ तव सुप्रभातम्‌ ॥ २५ ॥

 

भास्वानुदॆति विकचानि सरॊरुहाणि

संपूरयंति निनदैः ककुभॊ विहंगाः ।

श्रीवैष्णवाः सतत मर्थित मंगळास्तॆ

धामाश्रयंति तव वॆंकट सुप्रभातम्‌ ॥ २६ ॥

 

ब्रह्मादया स्सुरवरा स्समहर्षयस्तॆ

संतस्सनंदन मुखास्तथ यॊगिवर्याः ।

धामांतिकॆ तव हि मंगळ वस्तु हस्ताः

श्री वॆंकटाचलपतॆ तव सुप्रभातम्‌ ॥ २७ ॥

 

लक्ष्मीनिवास निरवद्य गुणैक सिंधॊ

संसारसागर समुत्तरणैक सॆतॊ ।

वॆदांत वॆद्य निजवैभव भक्तभॊग्य

श्री वॆंकटाचलपतॆ तव सुप्रभातम्‌ ॥ २८ ॥

 

इत्थं वृषाचलपतॆरिह सुप्रभातं

यॆ मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।

तॆषां प्रभात समयॆ स्मृतिरंगभाजां

प्रज्ञां परार्थ सुलभां परमां प्रसूतॆ ॥ २९ ॥

 
Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |